B 365-4 Gṛhapraveśanaśāntibalyarcanavidhi

Manuscript culture infobox

Filmed in: B 365/4
Title: Gṛhapraveśanaśāntibalyarcanavidhi
Dimensions: 42.3 x 11.4 cm x 49 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/410
Remarks:

Reel No. B 365/4

Inventory No. 40563

Title Gṛhapraveśavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete, damaged

Size 42.3 x 11.4 cm

Binding Hole

Folios 49

Lines per Folio 7

Foliation figures in the right-hand margin of the verso side.

Place of Deposit NAK

Accession No. 1/410

Manuscript Features

Excerpts

Beginning

❖ (oṃ namaḥ śrī mahāgaṇeśāye ||
śrī 3 gu)rupādukāṃbhyāṃ namaḥ ||

atha gṛha/// ||
patavāsana coya, vāstu surddhā vali mālako boya ||    ||
yajamāna pu(2)ṣpabhājana || adyādi || vākya ||
śrīsamvarttā maṇḍalānte kramapada śaktiḥ subhīmā sṛṣṭaṃ nyā(ya catuṣkaṃ a)kula kulagataṃ pañcakaṃ cānya ṣaṭkaṃ |
catvāro paṃcakośyaṃ punarapi caturaṃ (3) stattato maṇḍale⟪na⟫daṃ saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaḥ ||    || (fol. 1v1–3)

End

kuhmalapūjā choya ||
sarvvamaṅgala māṅgalya, śive sarvvārtha sādhake | (3)
śaraṇya trambike gaurī, nārā(4)yaṇī namostute ||
kaumārīdevyai svasthāna vāso bhavantu ||    ||
sākṣi thāya ||    ||
pehnuto yajamā(4)na ārogyaṃ ālasaṃ thva chesaḥ ||    || (fol. 49v2–4)

Colophon

iti gṛhapravesa śāntivalyārccanavidhiḥ samāptaḥ ||    ||
śubhaṃ bhavatu sarvvādā || (fol. 49v4)

Microfilm Details

Reel No. B 365/4

Date of Filming 14-11-1972

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 04-04-2005